A 421-3 Muhūrtacūḍāmaṇi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 421/3
Title: Muhūrtacūḍāmaṇi
Dimensions: 23.1 x 10.6 cm x 82 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/642
Remarks:
Reel No. A 421-3 Inventory No. 44643
Title Muhūrttacūḍāmaṇi
Author Śiva Daivajña
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.1 x 10.6 cm
Folios 82-1=81
Lines per Folio 12
Foliation figures in the upper left-hand margin under the abbreviation mu. cū. and in the lower right-hand margin under the word guruḥ on the verso
Scribe Bhavānīśaṃkara Pāṭhaka
Date of Copying VS 1860, ŚS 1725
Place of Copying Kāśī
Place of Deposit NAK
Accession No. 5/642
Manuscript Features
The folio number 3 is not mentioned. But, the text is continuous. It means that the scriber gave the number 4 instead of 3 by mistake.
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ |
sarvasiddhisadane khilavaṃde |
duḥkṛtaughanivāraṇadakṣe ||
vi(2)ghnarājapadapaṃkajayugme
caṃcarīkasamam astu mano me || 1 ||
navīnapadyair gaṇakā || (3) saśaṃkāḥ
syuḥ pūrvapadyaiḥr (!) nitarāṃ viṃśaṃkāḥ ||
ataḥ śivaḥ sāravad ādyapadyair
muhūrttacū(4)ḍāmaṇim ātanoti || 2 ||
tatrādau tithisvāminaḥ ||| (fol. 1v1–4)
End
tasyānujaśrīśivanāmadheyo
muhūrttacūḍāmaṇināmadheyaṃ ||
vinimīme (!) (6) sāravadādyapadyai (!)
sachiṣyatoṣāya (!) pure pugare (!) || 9 ||
ye pāṭhayaṃti ca paṭhaṃti likhaṃti cainaṃ
saṃvīkṣya ye pi (7) kathayaṃti †manāyakālaṃ† ||
teṣāṃ yaśo vinayagauravanaipuṇāni
prajñeṃgīrāprasahitāni bhajaṃti vṛddhiṃ 10 | (8) || || (fol. 82r5–8)
Colophon
iti śrīkṛṣṇadaivajñātmajaśrīmacchivadaivajñaviracite muhūrttacūḍāmaṇiṃ (!) samāptim (!) agamat || ||
(9) harikṛṣṇasya śiṣyena (!) lakṣmaṇasya sutena vai ||
guruprasādāl likhitaṃ bhavānīśaṃkareṇa ca || 1 ||
muhūrttacū(10)ḍāmaṇināmagraṃthaṃ
daśāśvamedhe likhitaṃ hi kāśyāṃ ||
jyotirvidajñāya ca pāṭhakāya
sadāstu sā maṃgalam ā(10)tanotu || 2 || (!)
saṃvat 18||60 śake || 17||25 || bhādrapadakṛṣṇa || 14 || caṃdre || bhavānīśaṃkarapāṭhakena likhitaṃ (fol. 82r8–11)
Microfilm Details
Reel No. A 421/3
Date of Filming 08-08-1972
Exposures 88
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 34v–35r, 49v–50r, 67v–68r and 77v–78r
Catalogued by MS
Date 27-04-2007
Bibliography