A 421-3 Muhūrtacūḍāmaṇi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 421/3
Title: Muhūrtacūḍāmaṇi
Dimensions: 23.1 x 10.6 cm x 82 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/642
Remarks:


Reel No. A 421-3 Inventory No. 44643

Title Muhūrttacūḍāmaṇi

Author Śiva Daivajña

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.1 x 10.6 cm

Folios 82-1=81

Lines per Folio 12

Foliation figures in the upper left-hand margin under the abbreviation mu. cū. and in the lower right-hand margin under the word guruḥ on the verso

Scribe Bhavānīśaṃkara Pāṭhaka

Date of Copying VS 1860, ŚS 1725

Place of Copying Kāśī

Place of Deposit NAK

Accession No. 5/642

Manuscript Features

The folio number 3 is not mentioned. But, the text is continuous. It means that the scriber gave the number 4 instead of 3 by mistake.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ |

sarvasiddhisadane khilavaṃde |

duḥkṛtaughanivāraṇadakṣe ||

vi(2)ghnarājapadapaṃkajayugme

caṃcarīkasamam astu mano me || 1 ||

navīnapadyair gaṇakā || (3) saśaṃkāḥ

syuḥ pūrvapadyaiḥr (!) nitarāṃ viṃśaṃkāḥ ||

ataḥ śivaḥ sāravad ādyapadyair

muhūrttacū(4)ḍāmaṇim ātanoti || 2 ||

tatrādau tithisvāminaḥ ||| (fol. 1v1–4)

End

tasyānujaśrīśivanāmadheyo

muhūrttacūḍāmaṇināmadheyaṃ ||

vinimīme (!) (6) sāravadādyapadyai (!)

sachiṣyatoṣāya (!) pure pugare (!) || 9 ||

ye pāṭhayaṃti ca paṭhaṃti likhaṃti cainaṃ

saṃvīkṣya ye pi (7) kathayaṃti †manāyakālaṃ† ||

teṣāṃ yaśo vinayagauravanaipuṇāni

prajñeṃgīrāprasahitāni bhajaṃti vṛddhiṃ 10 | (8) ||     || (fol. 82r5–8)

Colophon

iti śrīkṛṣṇadaivajñātmajaśrīmacchivadaivajñaviracite muhūrttacūḍāmaṇiṃ (!) samāptim (!) agamat ||     ||

(9) harikṛṣṇasya śiṣyena (!) lakṣmaṇasya sutena vai ||

guruprasādāl likhitaṃ bhavānīśaṃkareṇa ca || 1 ||

muhūrttacū(10)ḍāmaṇināmagraṃthaṃ

daśāśvamedhe likhitaṃ hi kāśyāṃ ||

jyotirvidajñāya ca pāṭhakāya

sadāstu sā maṃgalam ā(10)tanotu || 2 || (!)

saṃvat 18||60 śake || 17||25 || bhādrapadakṛṣṇa || 14 || caṃdre || bhavānīśaṃkarapāṭhakena likhitaṃ (fol. 82r8–11)

Microfilm Details

Reel No. A 421/3

Date of Filming 08-08-1972

Exposures 88

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 34v–35r, 49v–50r, 67v–68r and 77v–78r

Catalogued by MS

Date 27-04-2007

Bibliography